A 390-2 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/2
Title: Meghadūta
Dimensions: 28 x 11.1 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6894
Remarks:
Reel No. A 390-2 Inventory No. 43845
Title Meghadūtasaṭīkā
Remarks with a commentary Saṃjīvanī by Mallināthasūri
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 11.1 cm
Folios 55
Lines per Folio 12
Foliation figures on the verso, in the upper left-hand margin under the marginal title me.ṭī. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/6894
Manuscript Features
Root text is situated on the middle of the folio and commentary is above and below of it.
Excerpts
«Beginning of the root text:»
kaścit kāṃtāvirahaguruṇā svādhikārapramattaḥ
śāpenāstaṃ gīmatamahimā (!) varṣabhogyeṇa bharttuḥ
yakṣaś cakre janaka(6)tanayāsnānapuṇyodakeṣu
snigdhachāyātaruṣu (!) vasatiṃ rāmagiryāśrameṣu || 1 || (fol. 1v5–6)
«Beginning of the commentary:»
tasyeti ||
rājāno yakṣā rājā prabhau nṛpe caṃdre yakṣe kṣatriyaśaktayor iti viśvaḥ ||
rājñāṃ rājā rājarājaḥ kuveraḥ rājarājo dhanādhipa ity ama(2)raḥ || rājāheti ṭac || tasyānucaro yakṣaḥ aṃtarvāṣpadhīrodāṃtatvād aṃtaḥ staṃbhitāśruḥ san kautukādhānahetor abhilākhotpādakāraṇasya (!) kau(3)tukaṃ cābhilākhe (!) syād utsave ca maharṣayor iti viºº | (fol. 1v1–3)
«End of the root text:»
śrutvā vārtāṃ jaladakathitāṃ tāṃ dhaneśo pi sadyaḥ
śāpasyāṃtaṃ sadayahṛdayaḥ saṃvidhāyāstakopaḥ ||
saṃyojyetau vi(4)galitaśucau daṃpatī dṛṣṭacittau
bhogān iṣṭān abhimatasukhān bhojayāmāsa śaśvat || 123 || (fol. 55r3–4)
«End of the commentary:»
sarvatra vyāpyate vidyān nāyakechānurūpiṇīm (!) iti sārasvatālaṃkārai (!) darśanāt kāvyāṃte nā(6)yakechānurūpo (!) yam āśirvāda prayuktaḥ it anusaṃdheyaṃ || 122 || (fol. 55r2,6)
Colophon
iti śrī⟨kā⟩(5)kālidāsakṛtaṃ meghadūtaṃ kāvyaṃ saṃpūrnam || || ○ || (fol. 55r4–5)
iti śrīmahopādhyāyamaptināthasūriviracitāyāṃ (!) meghasaṃdeśa(7)vyākhyāyāṃ saṃjīvanyāṃ uttarameghaḥ samāptaḥ || || ○ ||(fol. 55r6–7)
Microfilm Details
Reel No. A 390/2
Date of Filming 13-07-1972
Exposures 57
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp.3
Catalogued by JU/MS
Date 05-09-2006
Bibliography