A 390-2 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/2
Title: Meghadūta
Dimensions: 28 x 11.1 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/6894
Remarks:


Reel No. A 390-2 Inventory No. 43845

Title Meghadūtasaṭīkā

Remarks with a commentary Saṃjīvanī by Mallināthasūri

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 11.1 cm

Folios 55

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the marginal title me.ṭī. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/6894

Manuscript Features

Root text is situated on the middle of the folio and commentary is above and below of it.

Excerpts

«Beginning of the root text:»

kaścit kāṃtāvirahaguruṇā svādhikārapramattaḥ

śāpenāstaṃ gīmatamahimā (!) varṣabhogyeṇa bharttuḥ 

yakṣaś cakre janaka(6)tanayāsnānapuṇyodakeṣu

snigdhachāyātaruṣu (!) vasatiṃ rāmagiryāśrameṣu || 1 || (fol. 1v5–6)

«Beginning of the commentary:»

tasyeti || 

rājāno yakṣā rājā prabhau nṛpe caṃdre yakṣe kṣatriyaśaktayor iti viśvaḥ || 

rājñāṃ rājā rājarājaḥ kuveraḥ rājarājo dhanādhipa ity ama(2)raḥ || rājāheti ṭac  || tasyānucaro yakṣaḥ aṃtarvāṣpadhīrodāṃtatvād aṃtaḥ staṃbhitāśruḥ san kautukādhānahetor abhilākhotpādakāraṇasya (!) kau(3)tukaṃ cābhilākhe (!) syād utsave ca maharṣayor iti viºº | (fol. 1v1–3)

«End of the root text:»

śrutvā vārtāṃ jaladakathitāṃ tāṃ dhaneśo pi sadyaḥ

śāpasyāṃtaṃ sadayahṛdayaḥ saṃvidhāyāstakopaḥ || 

saṃyojyetau vi(4)galitaśucau daṃpatī dṛṣṭacittau

bhogān iṣṭān abhimatasukhān bhojayāmāsa śaśvat  || 123 || (fol. 55r3–4)

«End of the commentary:»

sarvatra vyāpyate vidyān nāyakechānurūpiṇīm (!) iti sārasvatālaṃkārai (!) darśanāt kāvyāṃte nā(6)yakechānurūpo (!) yam āśirvāda prayuktaḥ it anusaṃdheyaṃ || 122 || (fol. 55r2,6)

Colophon

iti śrī⟨kā⟩(5)kālidāsakṛtaṃ meghadūtaṃ kāvyaṃ saṃpūrnam || || ○ || (fol. 55r4–5)

iti śrīmahopādhyāyamaptināthasūriviracitāyāṃ (!) meghasaṃdeśa(7)vyākhyāyāṃ saṃjīvanyāṃ uttarameghaḥ samāptaḥ || || ○ ||(fol. 55r6–7)

Microfilm Details

Reel No. A 390/2

Date of Filming 13-07-1972

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3

Catalogued by JU/MS

Date 05-09-2006

Bibliography